एकः नूतनम्‌ नियमः स्तोत्रम्

ebook अद्यतनसमाजस्य कृते काव्यं, राजा दाऊदस्य स्तोत्रेषु योजयित्वा।

By Ryno du toit

cover image of एकः नूतनम्‌ नियमः स्तोत्रम्

Sign up to save your library

With an OverDrive account, you can save your favorite libraries for at-a-glance information about availability. Find out more about OverDrive accounts.

   Not today

Find this title in Libby, the library reading app by OverDrive.

Download Libby on the App Store Download Libby on Google Play

Search for a digital library with this title

Title found at these libraries:

Library Name Distance
Loading...

पूर्वकाले काव्यं स्वकीयं वचनं वदति स्म, स्वकीया प्रज्ञा आसीत्, परन्तु किं एषा प्राचीना काव्यकला आधुनिकात्मनः परीक्षां पूरयितुं शक्नोति? अन्येषां खण्डानां विपरीतम् एकः पवित्रः खण्डः उद्भूतः-नवनियमः इति नाम्ना प्रसिद्धः पुस्तकः। शास्त्रजातोऽपि धर्मक्षेत्रे एव न परिवृतः । श्रान्तानां मार्गदर्शकं, अन्वेषकाणां कृते दर्पणं, अश्रुतानां कृते वाणीरूपेण स्थितम् ।

एतत् पुस्तकं केवलं प्रचारं न करोति स्म—काव्यात्मकरूपेण चिन्तयति स्म। तत्र साहसिकप्रश्नाः पृष्टाः ये विश्वासकक्षेषु प्रतिध्वनिताः आसन् यत् किं ईश्वरः अद्यापि अस्माकं मध्ये निवसति? संशययुगे किं श्रद्धा ? अद्यतनसमाजस्य उलझितजाले दिव्यस्य का भूमिका अस्ति ? एतेभ्यः परं च मानवजातेः भाग्यं चिन्तयन् अनिश्चितं क्षितिजं प्रेक्षते स्म।

तस्य पृष्ठाभ्यन्तरे पाठकः एतादृशान् काव्यश्लोकान् प्राप्नुयात् ये दुःखात् न लज्जन्ते स्म । ते गुप्तकच्चानां च व्रणानां विषये वदन्ति स्म-मौने सह्यमानानां दुरुपयोगानाम्, अङ्कीयछायासु अन्विष्यमाणानां प्रेमस्य, कालेन सत्येन च परीक्षितानां विवाहानां विषये। अस्मिन् शरीरस्य आत्मायाः च भारः अन्वेषितः आसीत् : भोजनेन सह संघर्षः, इच्छायाः जटिलता, आर्थिकतनावस्य भारः, क्रोधस्य अग्निः, सहपाठिनां आकर्षणं, व्यसनस्य छाया च

तथापि, A New Testament Psalm इत्यस्मिन् काव्यं केवलं पृथिव्यां मनुष्याणां विषये नास्ति; अदृष्टक्षेत्रेषु दृष्टिम् उत्थापयति, स्वर्गदूतानां उपस्थितिं शैतानस्य प्रभावं च अन्वेषयति, एतानि बलानि अधः जगत् कथं आकारयन्ति इति च। तया येशुना प्रेरितपौलयोः जीवनस्य अनुसन्धानं कृतम्-न तु दूरस्थानां आख्यायिकानां आकृतीनां रूपेण, अपितु जीवितानां आर्किटेक्चरानाम् इव येषां यात्राः अद्यापि साधकानां हृदयं प्रेरयन्ति।

सर्वेभ्यः अपि आश्चर्यं यत् अन्तिमाः अध्यायाः-प्रकाशितवाक्यस्य-गीतीय-स्तोत्रेषु परिणताः, प्रत्येकं सङ्ख्यायुक्ताः नाम च, स्तोत्रम् १५१ तः आरभ्य एतेषु काव्य-प्रतिपादनेषु स्पष्टतां अनुग्रहं च प्रदत्तम्, येन भविष्यद्वाणी यथाव अवगतं तावत् अनुभूयते स्म

इदं पुस्तकं केवलं पठितं न—अनुभवितम्। आत्मानं आव्हानं करोति, मनः प्रेरयति, सत्यस्य नूतनपरिमाणानां कृते हृदयं उद्घाटयति च। पवित्रस्य लौकिकस्य च प्राचीनस्य अधुना च सेतुः अस्ति। तथा च, प्रिय साधक, प्रश्नः अवशिष्टः अस्ति यत् किं भवन्तः तस्य पृष्ठेषु पदानि स्थापयित्वा नवीननियमस्य स्तोत्रस्य गभीरतायां यात्रां करिष्यन्ति, प्राचीनकाव्यभाषायां?

एकः नूतनम्‌ नियमः स्तोत्रम्