एकः नूतनम् नियमः स्तोत्रम्
ebook ∣ अद्यतनसमाजस्य कृते काव्यं, राजा दाऊदस्य स्तोत्रेषु योजयित्वा।
By Ryno du toit
Sign up to save your library
With an OverDrive account, you can save your favorite libraries for at-a-glance information about availability. Find out more about OverDrive accounts.
Find this title in Libby, the library reading app by OverDrive.

Search for a digital library with this title
Title found at these libraries:
Library Name | Distance |
---|---|
Loading... |
किं भवन्तः जानन्ति यत् नवीननियमस्य स्तोत्रं केवलं धार्मिकग्रन्थः एव नास्ति, अपितु आत्मसाहाय्यपुस्तकम् अपि च आधुनिककालस्य विषयान् निबध्नन्तीनां काव्यानां संकलनम् अपि अस्ति? एतत् ईश्वरस्य अस्तित्वं, अस्माकं विश्वासं, अद्यतनसमाजस्य तस्य भूमिकां, मानवजातेः भविष्यं च प्रश्नं करोति। एतत् यौनशोषणं, गपशपगृहस्य डेटिंग्, वैवाहिकसम्बन्धः, आहारसम्बद्धाः समस्याः, कामुकता, आर्थिकतनावः, क्रोधप्रबन्धनं, सहपाठिनां दबावः, मादकद्रव्यस्य दुरुपयोगः, इत्यादयः विषयेषु गहनतया गच्छति पुस्तके स्वर्गदूतक्षेत्रस्य शैतानस्य अस्तित्वं, जगति तेषां प्रभावः च अन्वेषितः अस्ति । एतत् येशुना प्रेरितपौलस्य च जीवनस्य विश्लेषणमपि करोति। प्रकाशितवाक्यग्रन्थस्य अध्यायाः काव्यरूपेण परिणताः सन्ति, येन तस्य अवगमनं सुलभं भवति। सर्वाणि काव्यानि संख्याकृतानि स्तोत्राणि च नामकृतानि सन्ति, स्तोत्रम् १५१ तः आरभ्य एतत् पुस्तकं भवतः विश्वासान् आव्हानं करिष्यति, भवतः मनः नूतनदृष्टिकोणानां कृते उद्घाटयिष्यति। किं भवन्तः नूतननियमस्य स्तोत्रस्य गभीरताम् अन्वेष्टुं सज्जाः सन्ति?