एकः नूतनम्‌ नियमः स्तोत्रम्

ebook अद्यतनसमाजस्य कृते काव्यं, राजा दाऊदस्य स्तोत्रेषु योजयित्वा।

By Ryno du toit

cover image of एकः नूतनम्‌ नियमः स्तोत्रम्

Sign up to save your library

With an OverDrive account, you can save your favorite libraries for at-a-glance information about availability. Find out more about OverDrive accounts.

   Not today

Find this title in Libby, the library reading app by OverDrive.

Download Libby on the App Store Download Libby on Google Play

Search for a digital library with this title

Title found at these libraries:

Library Name Distance
Loading...

किं भवन्तः जानन्ति यत् नवीननियमस्य स्तोत्रं केवलं धार्मिकग्रन्थः एव नास्ति, अपितु आत्मसाहाय्यपुस्तकम् अपि च आधुनिककालस्य विषयान् निबध्नन्तीनां काव्यानां संकलनम् अपि अस्ति? एतत् ईश्वरस्य अस्तित्वं, अस्माकं विश्वासं, अद्यतनसमाजस्य तस्य भूमिकां, मानवजातेः भविष्यं च प्रश्नं करोति। एतत् यौनशोषणं, गपशपगृहस्य डेटिंग्, वैवाहिकसम्बन्धः, आहारसम्बद्धाः समस्याः, कामुकता, आर्थिकतनावः, क्रोधप्रबन्धनं, सहपाठिनां दबावः, मादकद्रव्यस्य दुरुपयोगः, इत्यादयः विषयेषु गहनतया गच्छति पुस्तके स्वर्गदूतक्षेत्रस्य शैतानस्य अस्तित्वं, जगति तेषां प्रभावः च अन्वेषितः अस्ति । एतत् येशुना प्रेरितपौलस्य च जीवनस्य विश्लेषणमपि करोति। प्रकाशितवाक्यग्रन्थस्य अध्यायाः काव्यरूपेण परिणताः सन्ति, येन तस्य अवगमनं सुलभं भवति। सर्वाणि काव्यानि संख्याकृतानि स्तोत्राणि च नामकृतानि सन्ति, स्तोत्रम् १५१ तः आरभ्य एतत् पुस्तकं भवतः विश्वासान् आव्हानं करिष्यति, भवतः मनः नूतनदृष्टिकोणानां कृते उद्घाटयिष्यति। किं भवन्तः नूतननियमस्य स्तोत्रस्य गभीरताम् अन्वेष्टुं सज्जाः सन्ति?

एकः नूतनम्‌ नियमः स्तोत्रम्