एकः नूतनम् नियमः स्तोत्रम्
ebook ∣ अद्यतनसमाजस्य कृते काव्यं, राजा दाऊदस्य स्तोत्रेषु योजयित्वा।
By Ryno du toit
Sign up to save your library
With an OverDrive account, you can save your favorite libraries for at-a-glance information about availability. Find out more about OverDrive accounts.
Find this title in Libby, the library reading app by OverDrive.
Search for a digital library with this title
Title found at these libraries:
| Library Name | Distance |
|---|---|
| Loading... |
पूर्वकाले काव्यं स्वकीयं वचनं वदति स्म, स्वकीया प्रज्ञा आसीत्, परन्तु किं एषा प्राचीना काव्यकला आधुनिकात्मनः परीक्षां पूरयितुं शक्नोति? अन्येषां खण्डानां विपरीतम् एकः पवित्रः खण्डः उद्भूतः-नवनियमः इति नाम्ना प्रसिद्धः पुस्तकः। शास्त्रजातोऽपि धर्मक्षेत्रे एव न परिवृतः । श्रान्तानां मार्गदर्शकं, अन्वेषकाणां कृते दर्पणं, अश्रुतानां कृते वाणीरूपेण स्थितम् ।
एतत् पुस्तकं केवलं प्रचारं न करोति स्म—काव्यात्मकरूपेण चिन्तयति स्म। तत्र साहसिकप्रश्नाः पृष्टाः ये विश्वासकक्षेषु प्रतिध्वनिताः आसन् यत् किं ईश्वरः अद्यापि अस्माकं मध्ये निवसति? संशययुगे किं श्रद्धा ? अद्यतनसमाजस्य उलझितजाले दिव्यस्य का भूमिका अस्ति ? एतेभ्यः परं च मानवजातेः भाग्यं चिन्तयन् अनिश्चितं क्षितिजं प्रेक्षते स्म।
तस्य पृष्ठाभ्यन्तरे पाठकः एतादृशान् काव्यश्लोकान् प्राप्नुयात् ये दुःखात् न लज्जन्ते स्म । ते गुप्तकच्चानां च व्रणानां विषये वदन्ति स्म-मौने सह्यमानानां दुरुपयोगानाम्, अङ्कीयछायासु अन्विष्यमाणानां प्रेमस्य, कालेन सत्येन च परीक्षितानां विवाहानां विषये। अस्मिन् शरीरस्य आत्मायाः च भारः अन्वेषितः आसीत् : भोजनेन सह संघर्षः, इच्छायाः जटिलता, आर्थिकतनावस्य भारः, क्रोधस्य अग्निः, सहपाठिनां आकर्षणं, व्यसनस्य छाया च
तथापि, A New Testament Psalm इत्यस्मिन् काव्यं केवलं पृथिव्यां मनुष्याणां विषये नास्ति; अदृष्टक्षेत्रेषु दृष्टिम् उत्थापयति, स्वर्गदूतानां उपस्थितिं शैतानस्य प्रभावं च अन्वेषयति, एतानि बलानि अधः जगत् कथं आकारयन्ति इति च। तया येशुना प्रेरितपौलयोः जीवनस्य अनुसन्धानं कृतम्-न तु दूरस्थानां आख्यायिकानां आकृतीनां रूपेण, अपितु जीवितानां आर्किटेक्चरानाम् इव येषां यात्राः अद्यापि साधकानां हृदयं प्रेरयन्ति।
सर्वेभ्यः अपि आश्चर्यं यत् अन्तिमाः अध्यायाः-प्रकाशितवाक्यस्य-गीतीय-स्तोत्रेषु परिणताः, प्रत्येकं सङ्ख्यायुक्ताः नाम च, स्तोत्रम् १५१ तः आरभ्य एतेषु काव्य-प्रतिपादनेषु स्पष्टतां अनुग्रहं च प्रदत्तम्, येन भविष्यद्वाणी यथाव अवगतं तावत् अनुभूयते स्म
इदं पुस्तकं केवलं पठितं न—अनुभवितम्। आत्मानं आव्हानं करोति, मनः प्रेरयति, सत्यस्य नूतनपरिमाणानां कृते हृदयं उद्घाटयति च। पवित्रस्य लौकिकस्य च प्राचीनस्य अधुना च सेतुः अस्ति। तथा च, प्रिय साधक, प्रश्नः अवशिष्टः अस्ति यत् किं भवन्तः तस्य पृष्ठेषु पदानि स्थापयित्वा नवीननियमस्य स्तोत्रस्य गभीरतायां यात्रां करिष्यन्ति, प्राचीनकाव्यभाषायां?
